A 194-6 Śrīmatottaratantra
Manuscript culture infobox
Filmed in: A 194/6
Title: Śrīmatottaratantra
Dimensions: 25 x 12 cm x 362 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1959
Acc No.: NAK 4/2506
Remarks: A 1290/5
Reel No. A 194/6
Inventory No. 68841
Title Śrīmatottaratantra
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 25.0 x 12.0 cm
Binding Hole
Folios 362
Lines per Folio 10
Foliation figures on thev erso, in the uppe rleft-hand margin under the abbreviation śrīma.and in the lower right-hand margin under the word rāmaḥ
Scribe Maheśvarānaṃda
Date of Copying SAM (NS) 959
Place of Deposit NAK
Accession No. 4/2506
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo mahābhairavāya ||
śrīgurūnāthapādukebhyo namaḥ
sarveṣāṃ tatvato vyā ||
ntavibhūṣite
nānādrumalatākīrṇe nānāpakṣigaṇānvite ||
nānā rāve samāyukte vahusvāpadasaṃkule ||
nānādrumasamākīrṇe nānāsaritasusaṃkule ||
nānāpuṣpalatāyukte kumudoty alamaṃdire ||
campakāśokapadmādyaiḥ pāṭalāmallikārjjunaiḥ || (fol. 1v1–6)
End
sarvavidhnavinirmukta (!) sarvaduḥkhavivarjitaṃ ||
sarvadvaṃdvavihīnaś ca śatruto na bhayaṃ bhaet ||
sarvakāmān avāpnoti sarvasiddhiphalaṃ labhet ||
pūjanāt taṃtrasārasya labhate śāśvataṃ padaṃ ||
trikāḷaṃ maṃḍalaṃ kṛtvā taṃtrasāraṃ prapūjayet ||
pājanāt siddhim āpnoti tuṣyaṃti ca marīcayaḥ | (fol. 362r9–10, v1–2)
Colophon
iti śrīmatottare śrīkaṇṭhanāthāvatārite maṃtradvīpavinirgate yoginīguhye vidyāpīṭhe kumālikākhaṇḍe śrīmatsāragarbhanirṇao caturviṃśasāhastrasamuccaye paṃcaviṃśatitamaḥ paṭala (!) samāptam || || śubham ||
svasti śrīsamvat 959 sāla miti pauṣavadi 5 śukravāa etad dine śrīlalitāpurasya śrīmahāvuddhopāśakaśrīmaheśvarānaṃdena likhitaṃ samarpitaṃ śubham || || graṃthasaṃkhyā 6543 (fol. 362r3–7)
Microfilm Details
Reel No. A 194/6
Date of Filming 05-11-1971
Exposures 374
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1290-5
Catalogued by MS
Date 17-06-2008